Sunday, August 22, 2010

समृद्धीचे राजमार्ग : सांख्य आणि योग

NOTE : Devnagari True Type Font "SamirPDesai001" is required for reading the following content correctly. Contact samirsp@in.com for this font.


      AapalaM rhaNaImaana Aahe tyaapaexaa jaasta caaMgalaM AsaavaM ASaI VcCa p/atyaek vya)taIcyaa manaata Asatae. AgadI ASmayaugaatasauQda qaMDI paavasaapaasaUna bacaava vhavaa mhNaUna Aaidmaanavaanae maakDasaarKaM JaaDavar JaaepaNyaaEevajaI gauheta rhaNaM pasaMta kelaM. Vtar p/aaNyaaMsaarKaM naOsaiga_k Avasqaeta vaavarNyaaEevajaI AMgaaBaaevataI keLIcaI paanaM ikMvaa valklaM gauMDaLayalaa tyaanae sau`vaata kelaI. p/aaNyaaMcaM maaMsa kccaM KaaNyaaEevajaI BaajaUna KaaNaM tyaalaa AiQak yaaegya vaaTlaM. rhaNaImaana wMcaavata naeNyaacyaa Ha AMgaBaUta AaeZImauLeca Aaja 21 vyaa Satakata paaecaepaya_Mta AapaNa gaganacauMbaI VmaartaI baaMQalyaa, AvaaZvya karKaanae Taklae. gaaDyaa banavalyaa. jahajaM baaMQalaI. ivamaanaM wDvalaI. saMicata BaaMDvalaacaI vaRQdI krNaM he f)ta manauXyap/aaNyaalaaca Sa)ya Aahe. Vtar p/aaNaI f)ta inasaga_ta: p/aapta haeNaa-yaa saaQanaaMcaaca vaapar krtaata. paNa manauXyap/aaNaI maa>a Ha naOsaiga_k saaQanasaMpa=aIvar p/aiêyaa k~na kRi>ama vastaU banavaU Saktaae. wMdIr, GauSaIsaarKae p/aaNaI fartar ibaLM KaNataata, mauMgyaa vaa`LM baaMQataata, saugarNaIsaarKae paxaI jara saubak idsaNaarI GarTI baaMQataata. paNa tyaaMcaI majala HapauZe jaata naahI. paaca hjaar vaXaa_MpaUvaI_caI saSaaMcaI ibaLM AaiNa Aajacyaa saSaaMcaI ibaLM saarKaIca Asataata. taIca gata mauMgyaaMcyaa vaa`LaMcaI ikMvaa saugarNaIcyaa GarTyaaMcaI. hjaarae vaXaa_MpaUvaI_caI vaa`LM ikMvaa GarTI AaiNa AajacaI vaa`LM ikMvaa GarTI HaMmaQae taaMi>akdRXTyaa ksalaIhI p/agataI JaalaelaI naahI. HawlaT, 5000 vaXaa_MpaUvaI_caa manauXyap/aaNaI AaiNa Aajacaa maanava HaMcyaa BaaOitak pairisqataImaQae jamaIna Asmaanaacaa frk Jaalaelaa Aahe. Aaja AapaNa kevaL retaI isamaeMTcaI GarM baaMQaUnaca qaaMbata naahI tar vaaLUvar p/aiêyaa k~na imaLvalaelyaa isailaka¡¡napaasaUna saMgaNakhI tayaar krtaae.

      ASaa paQdtaInae navaIna BaaMDvalaacaI inaima_taI krta pauZe jaataa yaavaM HasaazI Ek sausaMskRta vyavasqaa (civilized system) AsaavaI laagatae. p/aaNyaaMsaarKaM kevaL inasaga_Qamaa_var (organic instinct var) AvalaMbaUna na rhataa p/abauQdtaecaI paataLI (consciousness level) vaaZvata naeNaarI YanaaQaairta samaajavyavasqaaca BaaMDvalavaRQdI k~ Saktae. kaeNaacyaa vaaTyaalaa iktaI saMpa=aI yaavaI Hava~na kayama vaad haetaata. p/atyaek ivavaadaspad mau[acaa inavaaDa ha GanaGaaer yauQdanaeca vhayalaa hvaa AsaM mhTlaM tar BaaMDvalaacaa ivanaaSa haeta rahIla. he TaLNyaasaazI p/atyaxa yauQd na krtaa yauQdBaUmaIvarIla pairisqataIcaM hubaehUba AnaudSa_na (simulation) AsaNaarI vyavasqaa inamaa_Na JaalaI. BaaeMgaLpaNaa nasalaelaI AaiNa kaTekaer inayamaaMvar AaQaarlaelaI sauspaXT vyavasqaaca GanaGaaer yauQdacaM naemakM AnaudSa_na k~ Saktae. ASaa vyavasqaelaaca Aapalyaa ta=vaYanaanae "p/akRtaI" hI saMYa idlaI Aahe.

BaaMDvalavaRQdI krNaare p/aklpa kayaa_invata krNyaasaazI Anaek gaaeXTIMcaI jauLvaajauLva kravaI laagatae. samaajaataIla jaastaIta jaasta GaTkaMcaa p/atyaxa Aqavaa Ap/atyaxa sahBaaga Asalaelae p/aklpa lavakr caalaU haetaata. HawlaT gaTataTaMcyaa BaaMDNaaMmaQae gauMtalaelae p/aklpa vaXaa_nauvaXae_ reMgaaLtaata. maaezmaaeze wtpaadna p/aklpa wBaarNyaasaazI baraca Kaca_ yaetaae. Asae Kaica_k p/aklpa maUzBar laaekaMcyaaca ihtaasaazI rabavalae jaaW nayaeta HasaazI samaajaatalyaa sava_ GaTkaMnaa jaaga`k rhavaM laagataM. jamaIna, KaaNa, jalas>aaeta HasaarKyaa naOsaiga_k saaQanasaMpa=aIvar savaa_Mcaa samaana h( Asataae. paRqvaIvarIla EkUNa naOsaiga_k saaQanasaMpa=aI hI paRqvaIvar janmaalaa yaeNaa-yaa EkUNa manauXyap/aaNyaaMmaQae saamaaiyak paQdtaInae (equitably) vaaTlaI gaelaI paaihjae. EKaadI vya)taI saaOdI AreibayaataIla taela ivaihrIjavaL janmaalaa AalaI mhNaUna tyaa vya)taIlaa AayauXyaBar kahIhI kamaQaMda na krtaa basalyaa jaagaI AyyaaSaI krNyaacaa parvaanaa imaLalaa AsaM mhNataa yaeta naahI; tyaacap/amaaNae EKaadI vya)taI taelaMgaNaasaarKyaa AaesaaD jaagaI janmaalaa AalaI mhNajae tyaa vya)taInae AayauXyaBar maaelamajaurI k~na gaulaamaigarIca kelaI paaihjae AsaM mhNaNaM hasyaaspad Aahe. "maaJyaa vaaTyaacaI naOsaiga_k saaQanasaMpa=aI maI kSaIhI vaaparena naahItar nausataIca vaayaa Gaalavaena, baaikcyaaMnaa tyaacaI ifkIr krNyaacaM karNa naahI." AsaMhI kaeNaI mhNaU Sakta naahI. paRqvaIvarcyaa naOsaiga_k saaQanasaMpa=aIcaI naasaaDI krNyaacaa AiQakar kaeNaalaahI naahI. sava_ naOsaiga_k saMpada sauyaaegya paQdtaInaeca vaaparlaI gaelaI paaihjae.

he sava_ mau]e ivacaarata Gaetalae naahIta tar saMGaXa_ TaLtaa yaeNaar naahIta. naOsaiga_k saaQanasaMpa=aIcyaa javaL rhaNaa-yaa gaavaMZLaMnaa tyaa saMpa=aIcaa ivainayaaega ksaa krayacaa hI A(la nasaela tar kaya krayacaM ? jyaaMcyaajavaL taakd ikMvaa taM>aYana Aahe tyaaMnaI Ha gaavaMZLaMkDUna naOsaiga_k saaQanasaMpa=aI ihsakavaUna GaetalaI tar kaya krayacaM ? ASaa p/akarcae saMGaXa_ TaLUna BaaMDvalavaRQdI krtaa yaavaI HasaazIca saaMKya AaiNa yaaega ASaa daena jaIvanapaQdtaI AaKalaelyaa Aaheta. varkrNaI jarI Ha iBanna paQdtaI vaaTlyaa tarI tyaaMcae AMitama wi]XT Ekca Aahe.

saaMKya yaaegaaO paRqagbaalaa: p/avadinta na paiNDtaa:

EkM saaMKyaM ca yaaegaM ca ya paSyaita sa paSyaita |

yatsaaMKyaO: p/aapyatae sqaanaM ta[aegaOripa gamyatae

Ekmapyaaisqata: samyagauBayaaeiva_ndtae flama\ |

"सांख्य" आणि "बुद्धियोग" ह्या दोन्ही मार्गांमधे तत्त्वतः काहीही फरक नाही vyaavahairk jagaacyaa dRXTInae saaepyaa Sabdata saaMgaayacaM JaalaM tar "Aapalyaa BaUBaagaata AvataIBaaevataI caalaU Asalaelae ivaivaQa p/aklpa kayaa_invata krNyaasaazI paureSaI saaQana saamag/aI wpalabQa krtaa yaavaI" heca Ha daenhI paQdtaIMcaM wi]XT Aahe. f)ta tyaaMcae maaga_ iBanna Aaheta EvaZMca. स्वतःची वैयक्तिक आवडनिवड आणि भोवतालची परिस्थिती लक्षात घेऊन त्यानुसार कुठल्याही एका मार्गाची निवड करावी. अशा त-हेने निवडलेल्या मार्गाचे यथास्थित आचरण करत राहिल्याने आयुष्यातला बहुमोल वेळ योग्य त-हेने वापरला जातो.

विश्लेषणाच्या सोयीसाठी जगातील सर्व लोकांना दोन गटांत विभागता येते --
१. समूहप्रणाली (Groupists based Ethos - Left & Right Communism)
२. व्यक्तिप्रणाली (Individualists based Ethos - Left & Right Capitalism)
       समूहप्रणालीमधे सामील होणा-या प्रत्येक व्यक्तीने स्वतःचा निर्णय-अधिकार हा समूहाच्या स्वाधीन केलेला असतो. समूहाने एकत्रितरित्या घेतलेला निर्णय हा त्या समूहातील प्रत्येक व्यक्तीवर बंधनकारक असतो. व्यक्तीप्रणालीमधे सामील होणारी प्रत्येक व्यक्ती ही स्वतः स्वतंत्ररित्या निर्णय घेते. स्वतः घेतलेल्या निर्णयाला ती व्यक्ती स्वतःच जबाबदार असते.
       समूहप्रणालीमधे अंतिमतः सर्व व्यक्तींचा निर्णय एकच असल्यामुळे त्या निर्णयाला आपोआपच ठामपणा येतो. पण व्यक्तीप्रणालीमधे दोन व्यक्तींनी स्वतंत्ररित्या घेतलेले निर्णय हे परस्परविरोधी असू शकतात. त्यामुळे एकाच निर्णयाला ठामपणा मिळण्याची शक्यता कमी असते.
       समूहप्रणालीमधे घेतल्या जाणा-या प्रत्येक निर्णयाला ठामपणा असला तरीही असा निर्णय बरोबर असेलच ह्याची १००% खात्री देता येत नाही. एकत्रितरित्या घेतलेल्या चुकीच्या निर्णयामुळे संपूर्ण समूहाचे बरेच नुकसान होऊ शकते. व्यक्तीप्रणालीमधे परस्परविरोधी निर्णयांमुळे एका वेळेस सगळ्यांचंच नुकसान झालं असं सहसा होत नाही. म्हणजे दोन्हीपैकी प्रत्येक प्रणालीमधे काही फायदे आहेत तर काही तोटे आहेत. त्यामुळे समूहप्रणालीच चांगली किंवा व्यक्तीप्रणालीच चांगली असं निश्चितपणे सांगता येत नाही.
       साधारणपणे कमी शिकलेल्या व्यक्तींसाठी समूहप्रणाली सोयीची ठरते तर शिकलेल्या व्यक्तींमधे स्वतंत्र निर्णय घेण्याची क्षमता असल्यामुळॅ त्यांच्यासाठी व्यक्तीप्रणाली सोयीची ठरते असे ढोबळमानाने म्हणता येईल.
       आपण समाजाला जेवढे देतो त्यापेक्षा जास्त समाजाकडून घेण्याचा अधिकार आपल्याला नाही --- कोणालाच तसा अधिकार नाही. समाजाकडून जास्त घेऊ पहाणा-या व्यक्ती अथवा व्यक्तीसमूह हे वस्तुतः गुन्हेगार तरी असतात किंवा संघटित गुन्हेगारीचा हिस्सा तरी असतात. अशी माणसे ही "सक्त" पद्धतीने काम करत असतात. ह्याउलट समाजाला जास्त देणा-या व्यक्ती अथवा व्यक्तीसमूह हे पापमुक्त अथवा दोषमुक्त समजले जातात. अशी माणसे ही "असक्त" पद्धतीने काम करत असतात. समूहप्रणालीमधे राहून "असक्त" पद्धतीने काम करणारी माणसे ही "सांख्य" मार्गाचे आचरण करत असतात तर व्यक्तीप्रणालीमधे राहून "असक्त" पद्धतीने काम करणारी माणसे ही "बुद्धियोग" मार्गाचे आचरण करत असतात.
EKaa[a BaUBaagaataIla (commune maQaIla) sqaainak vya)taInae tyaaca BaUBaagaatalyaa mau[avar mata deNaM hI saaMKya p/aNaalaIcaI kaya_paQdta Aahe. HawlaT AapaNa jyaa BaUBaagaataIla sqaainak rihvaasaI Aahaeta tyaa BaUBaagaacyaa baaherIla jagaatalyaa GaDamaaeDIMvar mata deNaM hI bauiQdyaaega p/aNaalaIcaI kaya_paQdta Aahe. mhNajaeca saaMKya vya)taIlaa svata:cyaa BaUBaagaataIla p/aklpaaMsaazI saaQanasaMpa=aI imaLvaayacaI Asaela tar italaa svata:cyaa BaUBaagaataIla GaDamaaeDIMbaabata yaaegya taae inaNa_ya Gyaavaa laagataae. paNa bauiQdyau)ta yaaegaacaM AacarNa krNaa-yaa vya)taIlaa
svata:cyaa BaUBaagaataIla p/aklpaaMsaazI saaQanasaMpa=aI imaLvaayacaI Asaela tar italaa svata:cyaa BaUBaagaabaaherIla jagaatalyaa GaDamaaeDIMbaabata yaaegya taae inaNa_ya Gyaavaa laagataae.
DaeMibavalaI Sahracyaa saMdBaa_ta wdahrNa [ayacaM JaalaM tar "DaeMibavalaI ijamaKaanaa " ha p/aklpa saMdBa_ mhNaUna vaapartaa yaeV_la. saaMKya maagaa_caM AnausarNa krNaare DaeMibavalaIkr sarL Ha p/aklpaacyaa baajaUnae mata deWna saaQanasaamag/aI jamavaU Saktaata. DaeMibavalaIcyaa baaherIla jagaacaa farsaa ivacaar krNyaacaI tyaaMnaa garja nasatae. HawlaT, jae DaeMibavalaIkr bauiQdyau)ta yaaegamaagaa_caM AnausarNa krtaata tae "satalaja yamaunaa jaaeDkalavaa p/aklpa" HasaarKyaa DaeMibavalaIbaaherIla p/aklpaaMcyaa baajaUnae mata TakUna DaeMibavalaI ijamaKaanyaasaazI saaQanasaamag/aI gaaeLa k~ Saktaata. saaMKya p/aNaalaI AaiNa bauiQdyaaega p/aNaalaI HapaOkI kaeNatyaa p/aNaalaIcae sadsya iktaI p/amaaNaata DaeMibavalaI ijamaKaanyaasaazI saaQanasaamag/aI gaaeLa k~ Saktaata Hanausaar tyaa ijamaKaanyaavar kaeNatyaa gaTacaM vaca_sva rahIla tae zrvalaM jaataM. DaeMibavalaI ijamaKaanyaasaazI laagaU AsaNaarM he sava_ iva$laeXaNa jagaatalyaa p/atyaek BaUBaagaataIla lahana maaezyaa sava_ p/aklpaaMsaazI laagaU paDtaM...

No comments:

Post a Comment

We strongly believe in Freedom of Expression. So, comments or criticism in abusive language also is allowed here.
(of course we retain the authority to delete SPAM !)